संस्कृत - महत्वपूर्ण 10 प्रश्न
—
संस्कृत - महत्वपूर्ण 10 प्रश्न :–
प्रश्न (1) वकारस्य उच्चारणस्थानं वर्तते-
1) मूर्धा 2) कण्ठौष्ठम्
3) दंतौष्ठम् 4) तालु:
सही जवाब – 3 √
प्रश्न (2) "प्रहरीव" शब्दस्य संधिविच्छेदं कुरुत–
1) प्रहरी + इव 2) प्रह + रीव
3) प्रहर + इव 4) प्र + हरीव
सही जवाब – 1 √
प्रश्न (3) स: ......... खञ्ज:। रिक्तस्थानं पूरयत-
1) पादम् 2) पादेन
3) पादस्य 4) पादात्
सही जवाब – 2 √
प्रश्न (4) अव्ययीभावसमासस्य उदाहरणमस्ति-
1) घनश्याम: 2) प्रत्यर्थम्
3) पञ्चपात्रम् 4) रक्तकृष्ण:
सही जवाब – 2 √
प्रश्न (5) "विहाय" इत्यत्र क: प्रत्यय: ?
1) क्यप् 2) ण्यत्
3) यत् 4) ल्यप्
सही जवाब – 4 √
प्रश्न (6) "निर्गता:" इत्यत्र क: उपसर्ग: ?
1) निस् 2) नि
3) निर् 4) नि:
सही जवाब – 3 √
प्रश्न (7) "पार्थिवेन" इत्यत्र का विभक्ति: ?
1) तृतीया 2) पंचमी
3) सप्तमी 4) चतुर्थी
सही जवाब – 1 √
प्रश्न (8) आत्मा शब्दे लिंगम् अस्ति ?
1) स्त्रीलिंगम् 2) पुल्लिंगम्
3) नपुंसकलिंगम् 4) सर्वे
सही जवाब – 2 √
प्रश्न (9) बाह्यप्रयत्नानि सन्ति –
1) पञ्च 2) अष्ट
3) एकादश 4) सप्त
सही जवाब – 3 √
प्रश्न (10) भावाभिव्यक्ते: सर्वोत्तम् साधनम् विद्यते –
1) व्याकरणम् 2) सूत्रम्
3) श्लोक: 4) भाषा
सही जवाब – 4 √
Comments
Post a Comment